Friday, October 18, 2013

1

bhajagovindam bhajagovindam
गोविन्दम् भजमूढमते .
सम्प्राप्ते सन्निहिते काले
नहि नहि रक्षति डुकृञ्करणे

2

मूढ जहीहि धनागमतृष्णाम्
कुरु सद्बुद्धिम् मनसि वितृष्णाम् .
यल्लभसे निजकर्मोपात्तम्
वित्तम् तेन विनोदय चित्तम्

3

नारीस्तनभर नाभीदेशम्
दृष्ट्वा मागामोहावेशम् .
एतन्माम्सावसादि विकारम्
मनसि विचिन्तय वारम् वारम्

4

नलिनीदलगत जलमतितरलम्
तद्वज्जीवितमतिशयचपलम् .
विद्धि व्याध्यभिमानग्रस्तम्
लोकम् शोकहतम् च समस्तम्

5

यावद्वित्तोपार्जन सक्तः
स्तावन्निज परिवारो रक्तः .
पश्चाज्जीवति जर्जर देहे
वार्ताम् कोऽपि न पृच्छति गेहे

6

यावत्पवनो निवसति देहे
तावत्पृच्छति कुशलम् गेहे .
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasminkaaye

7

बालस्तावत्क्रीडासक्तः
तरुणस्तावत्तरुणीसक्तः .
वृद्धस्तावच्चिन्तासक्तः
परे ब्रह्मणि कोऽपि न सक्तः

8

काते कान्ता कस्ते पुत्रः
सम्सारोऽयमतीव विचित्रः .
कस्य त्वम् कः कुत आयातः
तत्त्वम् चिन्तय तदिह भ्रातः

9

satsaNgatve nissNgatvam
निस्सण्गत्वे निर्मोहत्वम् .
निर्मोहत्वे निश्चलतत्त्वम्
निश्चलतत्त्वे जीवन्मुक्तिः

10

वयसिगते कः कामविकारः
शुष्के नीरे कः कासारः .
क्षीणेवित्ते कः परिवारः
ज्ञाते तत्त्वे कः सम्सारः

11

maa kuru dhana jana yauvana garvam
हरति निमेषात्कालः सर्वम् .
maayaamayamidamakhilam hitvaa
brahmapadam tvam pravisha viditvaa

12

दिनयामिन्यौ सायम् प्रातः
शिशिरवसन्तौ पुनरायातः .
कालः क्रीडति गच्छत्यायुः
तदपि न मुञ्चत्याशावायुः

12a

द्वादशमञ्जरिकाभिरशेषः
कथितो वैयाकरणस्यैषः .
उपदेशो भूद्विद्यानिपुणैः
श्रीमच्छन्करभगवच्छरणरिः

13

kaate kaantaa dhana gatachintaa
vaatula kim tava naasti niyantaa .
trijagati sajjanasam gatiraikaa
भवति भवार्णवतरणे नौका

14

जटिलो मुण्डी लुञ्छितकेशः
काषायाम्बरबहुकृतवेषः .
पश्यन्नपि चन पश्यति मूढः
उदरनिमित्तम् बहुकृतवेषः

15

अण्गम् गलितम् पलितम् मुण्डम्
दशनविहीनम् जतम् तुण्डम् .
वृद्धो याति गृहीत्वा दण्डम्
तदपि न मुञ्चत्याशापिण्डम्

16

अग्रे वह्निः पृष्ठेभानुः
रात्रौ चुबुकसमर्पितजानुः .
करतलभिक्षस्तरुतलवासः
तदपि न मुञ्चत्याशापाशः

17

कुरुते गङ्गासागरगमनम्
व्रतपरिपालनमथवा दानम् .
ज्ञानविहिनः सर्वमतेन
muktim na bhajati janmashatena

18

सुर मंदिर तरु मूल निवासः
शय्या भूतल मजिनम् वासः .
सर्व परिग्रह भोग त्यागः
कस्य सुखम् न करोति विरागः

19

योगरतो वाभोगरतोवा
सण्गरतो वा सण्गवीहिनः .
यस्य ब्रह्मणि रमते चित्तम्
नन्दति नन्दति नन्दत्येव

20

भगवद् गीता किञ्चिदधीता
गण्गा जललव कणिकापीता .
सकृदपि येन मुरारि समर्चा
kriyate tasya yamena na charchaa

21

पुनरपि जननम् पुनरपि मरणम्
पुनरपि जननी जठरे शयनम् .
इह सम्सारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे

22

रथ्या चर्पट विरचित कन्थः
पुण्यापुण्य विवर्जित पन्थः .
yogii yoganiyojita chitto
ramate baalonmattavadeva

23

कस्त्वम् कोऽहम् कुत आयातः
का मे जननी को मे तातः .
इति परिभावय सर्वमसारम्
विश्वम् त्यक्त्वा स्वप्न विचारम्

24

त्वयि मयि चान्यत्रैको विष्णुः
व्यर्थम् कुप्यसि मय्यसहिष्णुः .
भव समचित्तः सर्वत्र त्वम्
वाञ्छस्यचिराद्यदि विष्णुत्वम्

25

shatrau mitre putre bandhau
maa kuru yatnam vigrahasandhau .
sarvasminnapi pashyaatmaanam
सर्वत्रोत्सृज भेदाज्ञानम्

26

kaamam krodham lobham moham
त्यक्त्वाऽत्मानम् भावय कोऽहम् .
आत्मज्ञान विहीना मूढाः
ते पच्यन्ते नरकनिगूढाः

27

geyam giitaa naama sahasram
ध्येयम् श्रीपति रूपमजस्रम् .
नेयम् सज्जन सण्गे चित्तम्
देयम् दीनजनाय च वित्तम्

28

सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः .
यद्यपि लोके मरणम् शरणम्
तदपि न मुञ्चति पापाचरणम्

29

अर्थमनर्थम् भावय नित्यम्
नास्तिततः सुखलेशः सत्यम् .
पुत्रादपि धन भाजाम् भीतिः
सर्वत्रैषा विहिआ रीतिः

30

प्राणायामम् प्रत्याहारम्
नित्यानित्य विवेकविचारम् .
जाप्यसमेत समाधिविधानम्
कुर्ववधानम् महदवधानम्

31

गुरुचरणाम्बुज निर्भर भकतः
सम्सारादचिराद्भव मुक्तः .
सेन्द्रियमानस नियमादेवम्
द्रक्ष्यसि निज हृदयस्थम् देवम्

32

मूढः कश्चन वैयाकरणो
डुकृञ्करणाध्ययन धुरिणः .
श्रीमच्छम्कर भगवच्छिष्यै
बोधित आसिच्छोधितकरणः

33

भजगोविन्दम् भजगोविन्दम्
गोविन्दम् भजमूढमते .
नामस्मरणादन्यमुपायम्
नहि पश्यामो भवतरणे